梵漢文般若心経

By ZeR0, 4 10月, 2021

はじめに

梵文(音読記号・経文)は「梵字必携(児玉義隆著)」を利用させて頂きました。梵文と漢文(玄奘三蔵訳)を比べて梵文から直に訳すと省略されて いる 文字列は {括弧書き}で補い、補間部分を<括弧書き>で追加しました。

梵/漢 般若心経

≪1≫

नमः(1) सर्वज्णाय(2) ।
{帰命}(1) {一切智者}(2)

आर्यावलोकितेश्वरबोधिसत्त्वो(3) गंभीरायां(4) प्रज्णापारमितायां(5) चर्यां(6) चरमाणो(7) व्यवलोकयति(8) स्म(9) ।
{聖}観自在菩薩(3) 行(6) {甚}深(4) 般若波羅蜜多(5)  {行}時(7) 照見(=観察)(8)

पञ्चस्कब्धाः(10) तांश्च(11) स्वभावशून्यान्पश्यति(12) स्म(13) ।
五蘊(10) 皆(11) {自性}空{見}(12) <度一切苦厄>

≪2≫

इह(14) शारिपुत्र(15) रूपं(16) शून्यता(17) शून्यतैव(18) रूपं(19) ।
{此(今)}(14) 舎利子(15) {色(16)空(17)空 即(=如是)(18)色(19)}

रूपन्न(20) पृथक्(21) शून्यता(22) शून्यताया(23) न(24) पृथग्रूप्न्ं(25) ।
色不(20)異(21)空(22) 空(23)不(24)異 色(25)

यद्रूपं(26) सा(27) शून्यता(28) या(29) शून्यता(30) तद्रूपं(31) ।
色即(26)是(27)空(28) 空(30)即(29)是 色(31)

एवमेव(32) वदना(33) संज्ञा(34) संस्कार(35) विज्ञानानि(36) ।
受(33)想(34)行(35)識(36) <亦復>如是(32)

इह(37) शारिपुत्र(38) सर्वधर्माः(39) शून्यतालक्षणा(40) अनुत्पन्ना(41) अनिरुद्धा(42) अमला(43) न(44) विमला(45) नोना(46) न(47) परिपूर्णाः(48) ।
{此}(37)舎利子(38) <是>{一切}諸法(39)空 相(40) 不生(41) 不滅(42) 不垢(43) 不(44)浄(45) 不増(46) 不(47)減(48)

तस्माच्(49) छारिपुत्र(50) शून्यतायां(51) न(52) रूपं(53) वेदना(54) न(55) संज्ञा(56) न(57) संस्कार(58) न(59) विज्ञानानि(60) ।
是故(49){舎利子(50)}空中(51) 無(52)色(53) 無-受(54) {無(55)}-想(56) {無(57)}- 行(58) {無(59)}-識(60)

न(61) चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसि(62) ।
無(61)-眼耳鼻舌身意(62)

न(63) रूपशब्दगन्धरसस्प्रष्टव्यधर्माः(64) ।
無(63)-色声香味触法(64)

न(65) चक्षुर्(66) धातुर्(67) यावन्न(68) मनोविज्णान(69) धातुः(70)।
無(65)眼(66)界(67)乃至無(68)意識(69)界(70)

न(71) विद्या(72) नाविद्या(73) न(74) विधाक्षयो(75) नाविद्याक्षयो(76) यावन्न(77) जरामरणं(78) न(79) जरामरणक्षयो(80) न(81) दुःखसमुदयनिरोधमार्गा(82) न(83) ज्ञानं(84) न(85) प्राप्तिरप्राप्तित्वेन(86) ।
無(71)-{明(72)}無明(73) <亦>無(74)- 無明尽(75) {無明尽(76)} 乃至無(77)-老死(78) <亦>無(79)-老死尽(80) 無(81)-苦集滅道(82) 無(83)-智(84)<亦>無(85)-得 以無所得故(86)

≪3≫

बोधिसत्त्वस्य(87) प्रज्ञापारमितामाश्रित्य(88) विहरत्यचित्ता(89) वरणः(90) ।
菩提薩埵(87) 依般若波羅蜜多(88){住}故心無(89)-罣礙(90)

चित्तावरणनास्तित्वादत्रस्तो(91) विपर्यासातिक्रान्तो(92) निष्ठनिर्वाणः(93) ।
{心}無罣礙故無有恐怖(91) 遠離一切顛倒夢想(92) 究竟涅槃(93)

त्र्यध्वव्यवस्थिताः(94) सर्वबुद्धाः(95) प्रज्ञापारमितामाश्रित्या(96) नुत्तरांसम्यक्संबोधिमभिसंबुद्धाः(97) ।
三世{住}(94)諸(=一切)仏(95) 依般若波羅蜜多故(=止)(96) {証}得{正覚}阿耨多羅三藐三菩提(97)

 

≪4≫

तस्माज्ज्ञाताव्यो(98) प्रज्ञापारमितामहामन्त्रो(99) महाविद्यामन्त्रो(100) ऽनुत्तरमन्त्रो(101) ऽसमसममन्त्रः(102) सर्वदुःक्यप्रशमनः(103) सत्यममिथ्यत्वात्(104) प्रज्ञापारमितायां(105) उक्तो मन्त्रः(106) ।
{是}故知(98) 般若波羅蜜多{是}大神呪(99) 是大明呪(100) 是無上呪(101) 是無等等呪(102) 能除一切苦(103) 真実不虚(104) 故説般若波羅蜜多(105) 呪(106)

 

≪5≫

तद्यथा(107) गते गते पार गते पारसंगते बोधि स्वाहा ।

即説呪曰(107) 羯諦 羯諦 波羅羯諦 波羅僧羯諦 菩提薩婆訶

इति(108) प्रज्ञापारमिताहृदयं(109) समाप्तं(110) ।।
{以上}(108)般若{波羅密多}心<経>(109){終}(110)

補足

単語の区切りについては「梵語と漢訳で唱える般若心経・ 唯識三十頌・観音経 (堀米博著、横山紘一監修)」なども参考にさせて頂いたが、いくつか解決できていな いところがある。ローマナイズでは単語が子音で終わり更に次の単語が母音で始まるところがある。

(96)~(97)は、prajñāpāramitāmāśritya anuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ(प्रज्ञापारमितामाश्रित्या नुत्तरांसम्यक्संबोधिमभिसंबुद्धाः)はप्रज्ञापारमिताम् आश्रित्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः と分けられるようだが、「梵字必携(児玉義隆著)」にあわせた。

(9)及び(13)のsma(स्म)は助辞で過去を意味しているの でこ こでは訳 を与えていないが≪1≫は過去形の話である事が読み取れる。

経文として読むには支障はないのだけれど読み下し文から解説文などを作る場合には省略された文字列はあった方が意味が通りやすいのかもしれない と思 う。

あくまでも比較がしたかったので番号を埋め込んで対比させたが、それらを外したのが以下です。

全文

नमः सर्वज्णाय
आर्यावलोकितेश्वरबोधिसत्त्वो गंभीरायां प्रज्णापारमितायां चर्यां चरमाणो व्यवलोकयति स्म
पञ्चस्कब्धाः तांश्च स्वभावशून्यान्पश्यति स्म
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं
रूपन्न पृथक् शून्यता शून्यताया न पृथग्रूप्न्ं
यद्रूपं सा शून्यता या शून्यता तद्रूपं
एवमेव वदना संज्ञा संस्कार विज्ञानानि
इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः
तस्माच् छारिपुत्र शून्यतायां न रूपं वेदना न संज्ञा न संस्कार न विज्ञानानि
न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसि
न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः
न चक्षुर् धातुर् यावन्न मनोविज्णान धातुः
न विद्या नाविद्या न विधाक्षयो नाविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिरप्राप्तित्वेन
बोधिसत्त्वस्य प्रज्ञापारमितामाश्रित्य विहरत्यचित्ता वरणः
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः
त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्या नुत्तरांसम्यक्संबोधिमभिसंबुद्धाः
तस्माज्ज्ञाताव्यो प्रज्ञापारमितामहामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःक्यप्रशमनः सत्यममिथ्यत्वात् प्रज्ञापारमितायां उक्तो मन्त्रः
तद्यथा गते गते पार गते पारसंगते बोधि स्वाहा ।
इति प्रज्ञापारमिताहृदयं समाप्तं

結びに

デバーナーガリーで梵文と漢文を書くにあたって「梵字必携(児玉義隆著)」を利用させて頂きました(音読記号・経文)。また「梵語と漢訳で唱える般若心経・ 唯識三十頌・観音経 (堀米博著、横山紘一監修)」を参考とさせて頂きました。素晴らしい文献に出会えました事感謝いたします。 児玉義隆先生の御著書を読んで、以前は、悉曇で写経をさせて頂いたりした本で、何度も何度も読み直している本の一つです。写経の関係で既に最後のページ切り 取ったりしていましたし、焼失のため、最近、2冊目を買った程、愛読している本の一つです。「梵語と漢訳で唱える般若心経・唯識三十頌・観音経」 はや はり、デ バーナーガリー文字を勉強しようと思って購入した本ですが、あやうく・・・勉強嫌いの私には敷居の高い・・・もとい、買って満足してしまいそうな勢いでした (汗)。

 

旧サイトにて公開していたものを移植

コメント

制限付き HTML

  • 使用できるHTMLタグ: <a href hreflang> <em> <strong> <cite> <blockquote cite> <code> <ul type> <ol start type> <li> <dl> <dt> <dd> <h2 id> <h3 id> <h4 id> <h5 id> <h6 id>
  • 行と段落は自動的に折り返されます。
  • ウェブページのアドレスとメールアドレスは自動的にリンクに変換されます。